B 314-30 Daśakumāracarita

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 314/30
Title: Daśakumāracarita
Dimensions: 26.8 x 10.5 cm x 109 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1470
Remarks:


Reel No. B 314-30 Inventory No. 16796

Title Daśakumāracarita

Author Daṇḍī

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.0 x 10.5 cm

Folios 108

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation da. ku. ra. and in the lower right-hand margin under the word rāma on the verso

Scribe Śukadeva upādhyāya

Date of Copying SAM 1838

Place of Deposit NAK

Accession No. 1/1470

Manuscript Features

There is one extra MS different to this Daśakumāracarita text in between 108r and 108v that contains some portion of the Vyāpti related to Nyāya written by second hand.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||   ||

śrutvā tu bhuvanavṛttāṃtam uttamāṃganā vismayavikasitākṣī sasmitam idam abhāṣata (2) dayita tvatprasādād adya me caritārthā śrotravṛttiḥ || adya me manasi tamopahas tvayā datto jñanapradīpaḥ | pakvam i(3)dānīṃ tvatpādapadmaparicaryāphalaṃ || asya ca tvatprasādasya kim upakṛtya pratyupakṛtavatī bhaveyaṃ || abhavadī(4)yaṃ hi naiva kiṃcin matsaṃbaddhaṃ ||

athavāstv evāsyāpi janasya prabhutvaṃ || aśakyaṃ hi madicchayā vinā sarasva(5)tīmukhagrahaṇoccheṣaṇīkṛto daśanacchana eṣa cuṃbayituṃ || aṃbujāsanāstanataṭopabhuktam u[[ra]]ḥsthalaṃ cedam āliṃgayi(6)tum iti priyorasi prāvṛḍ iva nabhasy upāstīrṇagurupayodharamaṃḍalā prauḍhakaṃdalīmukulam iva rūḍharāgarūṣitaṃ ca(7)kṣur ullāsayaṃtī barhibarhāvalīviḍaṃbinā kusumacandrakaśāreṇa madhukaravyākulena keśakalāpena sphuradaruṇa(2r1)kiraṇakesarakarālaṃ kadaṃbakuḍmalam iva kāṃtasyādharamaṇim adhīram ācucuṃba | (fol. 1v1–2r1)

End

tebhyaś copalabya lubdhasamṛddham atyutsiktam abhidheyaprāyaṃ ca prakṛtimaṃḍala(4)m alaghutām abhikhyāpayan dhārmikatvam udbhāvayan nāstikān kadarthayan kaṃṭakān viśodhayan mitrāṇi varddha(5)yan śatrūpadhīn upaghnaṃś cāturvarṇyaṃ ca svadharmakathāsu sthāpayan na hiṃsam (!) āhareyam arthān arthamūlā daṃḍavi(6)śiṣṭakarmāraṃbhāḥ na cānyad asti pāṣṭaṃ (!) taddaurbalyād ity ākalaya (!) yogān anvatiṣṭham ||   || (fol. 108v3–6)

Colophon

iti daṃḍinaḥ (7) kṛtau daśakumāracarite ṣṭama ucchvāsaḥ ||   ||   ||

śrīsamvat 1838 śrīśukadevopādhyāyalekhaḥ śubhaṃ (fol. 108v6–7)

Microfilm Details

Reel No. B 314/30

Date of Filming 07-07-1972

Exposures 110

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 15-03-2006

Bibliography