B 314-30 Daśakumāracarita
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 314/30
Title: Daśakumāracarita
Dimensions: 26.8 x 10.5 cm x 109 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1470
Remarks:
Reel No. B 314-30 Inventory No. 16796
Title Daśakumāracarita
Author Daṇḍī
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 27.0 x 10.5 cm
Folios 108
Lines per Folio 7
Foliation figures in the upper left-hand margin under the abbreviation da. ku. ra. and in the lower right-hand margin under the word rāma on the verso
Scribe Śukadeva upādhyāya
Date of Copying SAM 1838
Place of Deposit NAK
Accession No. 1/1470
Manuscript Features
There is one extra MS different to this Daśakumāracarita text in between 108r and 108v that contains some portion of the Vyāpti related to Nyāya written by second hand.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrutvā tu bhuvanavṛttāṃtam uttamāṃganā vismayavikasitākṣī sasmitam idam abhāṣata (2) dayita tvatprasādād adya me caritārthā śrotravṛttiḥ || adya me manasi tamopahas tvayā datto jñanapradīpaḥ | pakvam i(3)dānīṃ tvatpādapadmaparicaryāphalaṃ || asya ca tvatprasādasya kim upakṛtya pratyupakṛtavatī bhaveyaṃ || abhavadī(4)yaṃ hi naiva kiṃcin matsaṃbaddhaṃ ||
athavāstv evāsyāpi janasya prabhutvaṃ || aśakyaṃ hi madicchayā vinā sarasva(5)tīmukhagrahaṇoccheṣaṇīkṛto daśanacchana eṣa cuṃbayituṃ || aṃbujāsanāstanataṭopabhuktam u[[ra]]ḥsthalaṃ cedam āliṃgayi(6)tum iti priyorasi prāvṛḍ iva nabhasy upāstīrṇagurupayodharamaṃḍalā prauḍhakaṃdalīmukulam iva rūḍharāgarūṣitaṃ ca(7)kṣur ullāsayaṃtī barhibarhāvalīviḍaṃbinā kusumacandrakaśāreṇa madhukaravyākulena keśakalāpena sphuradaruṇa(2r1)kiraṇakesarakarālaṃ kadaṃbakuḍmalam iva kāṃtasyādharamaṇim adhīram ācucuṃba | (fol. 1v1–2r1)
End
tebhyaś copalabya lubdhasamṛddham atyutsiktam abhidheyaprāyaṃ ca prakṛtimaṃḍala(4)m alaghutām abhikhyāpayan dhārmikatvam udbhāvayan nāstikān kadarthayan kaṃṭakān viśodhayan mitrāṇi varddha(5)yan śatrūpadhīn upaghnaṃś cāturvarṇyaṃ ca svadharmakathāsu sthāpayan na hiṃsam (!) āhareyam arthān arthamūlā daṃḍavi(6)śiṣṭakarmāraṃbhāḥ na cānyad asti pāṣṭaṃ (!) taddaurbalyād ity ākalaya (!) yogān anvatiṣṭham || || (fol. 108v3–6)
Colophon
iti daṃḍinaḥ (7) kṛtau daśakumāracarite ṣṭama ucchvāsaḥ || || ||
śrīsamvat 1838 śrīśukadevopādhyāyalekhaḥ śubhaṃ (fol. 108v6–7)
Microfilm Details
Reel No. B 314/30
Date of Filming 07-07-1972
Exposures 110
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 15-03-2006
Bibliography